B 195-14 (Mahā)mṛtyuñjayanyāsavidhi

Manuscript culture infobox

Filmed in: B 195/14
Title: Mahāmṛtuñjayanyāsavidhi
Dimensions: 24 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: language unknown
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2629
Remarks:


Reel No. B 0195/14

Inventory No. 33239

Title (Mahā)mṛtyuñjayanyāsavidhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 24.0 x 10.5 cm

Binding Hole(s)

Folios 3

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ma. mṛ. npā. (for ma. mṛ. nyā. ) and in the lower right-hand margin under the word śrīguruḥ

Scribe

Date of Copying (VS) (19)53 ?

Place of Copying

King

Donor

Owner/Deliverer Dharmarāja

Place of Deposit NAK

Accession No. 4/2629

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha mahāmṛtyuṃjayanyāsavidhir likhyate ||

ātmatatvāya svāhā || vidyātatvāya svāhā || śivatatvāya svāhā || ity ācamya || prāṇān āyamya || āsanaṃ saṃspṛśya || pṛthi(!)tvayeti paṭi(!)tvā || vāridhārayā ātmānaṃ veṣṭayitvā || pha⟨ṭ⟩ḍ iti karau prakṣyā(!)lya || haste jalaṃ gṛhītvā ||

asya śrīmahāmṛtyuṃjayamantrasya vāmadevakaholavaśiṣṭhā ṛṣayaḥ paṅkt⟪i⟫[[ī]]gāyatryanuṣṭupchaṃdāṃsi sadāśivamahāmṛtyuṃjayarudro devatā hrīṁ śaktiḥ krīṁ bījaṃ mahāmṛtyuṃjayaprītyarthaṃ mamābhīṣṭasiddhyarthe jape viniyogaḥ || (fol. 1v1–6)


End

atha dhyānam ||

hastāmbhojayugāndhakumbhayugalād uddhṛtya toyaṃ śiraḥ siṃcaṃtaṃ karayor yugena dadhataṃ svāṃkeśakumbhau karau || akṣasrag mṛgahastam ambujamataṃ mūrdhasthacandrastanaṃ pīyūṣonnatanuṃ bhaje[[ḥ]] sagiriśaṃ mṛtyuṃjayaṃ tryaṃbakam ||

haste jalaṃ gṛhītvā ||

guhyātiguhyagoptetyādi paṭhet ||

mūlamantram ||

oṁ hraūṁ oṁ jūṁ saḥ bhūrbhuvaḥ svaḥ tryaṃbakaṃ yajāmahe sugandhim puṣṭivarddhanam || ūrvārukam iva bandhanān mṛtyor mukṣīya mā mṛtāt || bhūrbhuvaḥ svaḥ rauṁ jūṁ saḥ hrauṁ oṁ 50 || (fol. 3r5-3v3)

Colophon

iti mṛtyuṃjayanyāsavidhiḥ samāptas || śubhma || sā 53 sāla pauṣa sudi 1 roja 7 mā śrī 3 mā koṣṭyāhuti «for koṭyāhuti» garyāko ho idaṃ pustakaṃ dharmarājasyedaṃ śubhma || (fol. 3v3-5)


Microfilm Details

Reel No. B 0195/14

Date of Filming not indicated

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-05-2012

Bibliography